The best Side of sidh kunjika



देवी माहात्म्यं दुर्गा सप्तशति तृतीयोऽध्यायः

न सूक्तं नापि ध्यानम् च न न्यासो न च वार्चनम् ॥ २ ॥

पाठमात्रेण संसिद्ध्येत् कुञ्जिकास्तोत्रमुत्तमम् ॥ ४ ॥

श्री महा लक्ष्मी अष्टोत्तर शत नामावलि

उत्तर प्रदेश और उत्तराखंडबिहारहरियाणाराजस्थानमहाराष्ट्रगुजरातमध्य प्रदेशझारखंडछत्तीसगढ़दिल्ली एनसीआरपंजाब

Salutations into the Goddess who's got the form of root chants Who with the chant “Intention” has the shape of the creator Who from the chant “Hreem” has the form of one who normally takes treatment of all the things And who by the chant “Kleem” has the form of passion

इश्क के जाल में फंसाकर चल रहा ठगी का खेल, जानें क्या है इससे बचने get more info का तरीका?

श्री प्रत्यंगिर अष्टोत्तर शत नामावलि

देवी माहात्म्यं दुर्गा सप्तशति त्रयोदशोऽध्यायः

यस्तु कुंजिकया देविहीनां सप्तशतीं पठेत्।

कुंजिकापाठमात्रेण दुर्गापाठफलं लभेत् ।

देवी माहात्म्यं दुर्गा सप्तशति नवमोऽध्यायः

देवी माहात्म्यं अपराध क्षमापणा स्तोत्रम्

देवी माहात्म्यं दुर्गा सप्तशति सप्तमोऽध्यायः

Leave a Reply

Your email address will not be published. Required fields are marked *